OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 6, 2020

 आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा। 


 हैदराबाद्> आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य दिनत्रयानन्तरं २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा आवेद्यते। रोगाणुव्यापनेन मार्च् मासे  पिधानीकृताः सर्वकारीयविद्यालयाः कलाशालाः च नवम्बर् मासस्य द्वितीयदिनाङ्कात् एव उद्घाटिताः। नवम-दशमकक्ष्यायाः छात्रेभ्यः इदानीमेव कक्ष्या समारब्धा आसीत्। किन्तु भीतिदा अवस्था राज्ये नास्ति इति सर्वकारेण उक्तम्। कोविड्काल-जाग्रता-निर्देशान् पालयन्ति इति निश्चित्य प्रमाणीकरणाय सर्वे श्रद्धालवः भवन्तु इति शिक्षाविभागाध्यक्षेण चिन्नवीरभद्रडुना उक्तम्।