OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 24, 2022

 केरले नवम्यां कक्ष्यायां 'SAY' परीक्षा।

अनन्तपुरी> केरलराज्ये अस्मिन् संवत्सरे ये छात्राः वार्षिकपरीक्षां न लिखितवन्तः इत्यतः नवमकक्ष्यातः स्थानोत्तीर्णतां न लब्धवन्तः तेषां कृते 'Save A Year' नामिकां पाठ्यवर्षसंरक्षणपरीक्षाम् आयोजयितुं राज्यस्थेन सामान्यशैक्षिकविभागेन निश्चितम्। मेय् दशमदिनाभ्यन्तरे विद्यालयस्तरे प्रश्नपत्रं सज्जीकृत्य मूल्यनिर्णयं कर्तुं निर्देशः कृतः। 

  कोविड् महामार्याः दुष्प्रभावेण पाद-अर्ध वार्षिक परीक्षाः न सम्पन्नाः। वार्षिक परीक्षामाश्रित्य आसीत् स्थानोत्तीर्णता निश्चिता। कोविड्बाधया ये परीक्षायां न भागं कृतवन्तः तेषामपि सुविधेयं प्रयोजकी भविष्यति। अष्टमकक्ष्यापर्यन्तं सर्वे छात्राः शैक्षिकाधिकारनियमस्य आधारे स्थानोत्तीर्णतामर्हन्ति।