OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2022

 मुख्यमन्त्रिणां तथा उच्चन्यायालयस्य मुख्य-न्यायाधीशानां च संयुक्तोपवेशनं प्रधानमन्त्रिणा संबुध्यते।


नवदिल्ली> राष्ट्रस्य नीतिन्याय-व्यवस्थायाम् इदानीम् अभिमुखीक्रियमाणां समस्याम्   अधिकृत्य परिचिन्तनाय आयोक्ष्यमाणं मेलनम् प्रधानमन्त्रिणा नरेन्द्रमोदिना संबुध्यते । उद्घाटनसमारोहे भविष्यति तस्य भाषणम्। नीतिः ललितया रीत्या सर्वेभ्यः लब्धुं किं किं कर्तव्यम् इति परिचिन्तनस्य मुख्यविषयः। न्यायालयप्रक्रमेषु प्रौद्योगिकविद्यायाः अपि योजनं कृतम् अस्ति।  त्वरितवेगेन नीतिवितरणम् अनिवार्यमेव। विषयोऽयमपि उपवेशनस्य कार्यक्रमे चर्चासूचकत्वेन अस्ति।