OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 27, 2022

 जि - २०  शिखरसम्मेलनाय कोच्ची । 

कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २०  शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते। 

  आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।