OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 13, 2022

 वृष्टिरनुवर्तिष्यते।

अनन्तपुरी> पञ्चदिनानि यावत् केरले मेघगर्जनयुक्ता वृष्टिः अनुवर्तिष्यते इति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। तमिल्नाट् तटस्योपरि वर्तमानः चक्रवातावर्तः अधुनापि प्रबलः वर्तते। 

  केरलं, कर्णाटकं, लक्षद्वीपः इत्येतेषां तीरप्रदेशेषु प्रतिहोरायां ४० - ६० किलोमीटर् वेगेन वातप्रवाहोSपि भविष्यति।