OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 25, 2023

 चीनेषु श्वासकोशरोगः। विश्व-सास्थ्य-संस्थया जाग्रतानिर्देशः ज्ञापितः।

   नवदिल्ली> चीनेषु श्वासकोशरोगः नियन्त्रणाधीनं वर्तते, इत्यावेदने उद्घोषितेऽपि विश्व-सास्थ्य-संस्थया सर्वत्र जाग्रतानिर्देशः ज्ञापितः। सुरक्षितप्रक्रमाः स्वीकरणीयाः इति चीनः स्वास्थ्यसंस्थया उपदिष्टः। रोगव्यापनस्य विशदं प्रतिवेदनं विलम्बं विना दातव्यम् इत्यपि चीनः आदिष्टः। विगते सप्ताहे श्वासकोशसंबन्धरोगाः वर्धन्ते इति चीनस्य स्वस्थ्यविभागेन प्रतिवेदितम् आसीत्।रुग्णबाधितानां शिशूनां प्रवेशनेन आतुरालयाः निर्भरिताः सन्ति । शिशुभिः आतुरालयाः पूर्णाः अभवन्। इदानीमपि दुर्घटस्थितेःशमनं न दृश्यते इत्यतः विश्व अवस्थान्तरं नास्ति इति कारणेन विश्व-सवास्थ्य-संस्थया आदेशः प्रदत्तः वर्तते ।