OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 20, 2023

 रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य 

 भव्यलोकार्पणं समभवत्।

वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।

 त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:  डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य  हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य  चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य  भव्यलोकार्पणं सञ्जातम्। 


अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य  महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका:  रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा:  महोत्सवे उपस्थिता: आसन् ।


    शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी   रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव  काव्यपाठ: सञ्जात:, यत्र देशस्य  20 कवीनां  कवितापाठ: गुञ्जितोभवत्।  दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।