OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 10, 2023

 संसारे पुनः पुनर्जन्मनः कारणं तृष्णा अस्ति।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा

  श्रीसीताराम वैदिक आदर्श संस्कृत महाविद्यालय: कोलकाता, इत्येतेषां संयुक्ततत्त्वावधाने ऑनलाइन एकादशी-तिथीया श्रीमद्भगवद्गीता-राष्ट्रियव्याख्यानगोष्ठी सुसम्पन्ना अभूत्।

     सभाध्यक्ष: प्रो० वङ्छुक दोर्जे नेगीमहोदयोsवदत् यत् मनुष्याणां संसारे पुन:पुनर्जन्म तृष्णाया: कारणात् भवति। तृष्णा न भवेत् अतो धर्मानुसारम् आचरणं भवेत्। धर्मो नाम स्वस्वरूपाचरणम् अथवा कस्यापि वस्तुनः तत्त्वविशेषग्रहणं भवति।

   


 मुख्यवक्ता काशीहिन्दूविश्वविद्यालयीय- धर्मशास्त्रमीमांसाविभागस्य अध्यक्षः प्रो. माधवजनार्दन रटाटे महोदय: श्रीमद्भगवद्गीतोक्तधर्मस्वरूपविमर्शः इति विषये व्याख्यातवान् यद् 'धर्मो रक्षति रक्षित:' धर्म एव मनुष्याणां पशुभि: पार्थक्यं करोति । भगवान् श्रीकृष्ण: अर्जुनाय स्वधर्मविषये विशेष रूपेण उपदेशं कृतवान् 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति। आयोजकमहाविद्यालयतो विशिष्टवक्ता वैयाकरणो डॉ सुधाकरमिश्रमहोदय: अवदत् यत् कामस्य त्रीणि रूपाणि सूक्ष्मा, स्थूला, RTअतिसूक्ष्मावस्थेति। मनुष्य: कामानां वशीभूत्वा पापं चरति। अतः निष्कामरूपेण कर्माचरणाय गीता उपदिशति।

  कार्यक्रमेऽस्मिन् प्रो.राजेश्वर शास्त्री मुसलगांवकर:, डॉ अवनीन्द्रपाण्डेय:, डा. मूलचन्द्रशुक्ल:, प्रो.मञ्जुलता शर्मा, डा.धनञ्जयमणि त्रिपाठी, डा.अम्बरीषमिश्र:, डॉ अरविन्दतिवारी, डा.जी.नरसिंहुलु, डॉ॰ पंकजनाथः, डॉ॰ सर्वेश शाण्डिल्यः, डॉ॰ रितेशचतुर्वेदी, डॉ॰ सन्ध्या ठाकुर, मधु, महक, बेलाल, अनीता, प्रिया, आंचल, नन्दिनी, प्रियंका, अखिलेश प्रभृतयो बहव: जिज्ञासव: समुपस्थिता आसन्।