OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 4, 2018

इन्टोनेष्याराष्ट्रे सुनाम्यनन्तरम् अग्निपर्वतस्फोटनम्
-बिजिला किषोरः
     जक्कर्ता > भूप्रकम्पनान्तरसुनाम्यां २५००जनानां जीवादानानन्तरं सुलवेस्यायां पालुद्वीपे सोप्ठन अग्निपर्वतस्फोटनं प्रवृत्तम्।  सुनाम्या विनष्टपालु नगरतः २००की मी दूरे वर्तते अग्निपर्वतप्रदेशः। स्फोटनेन ६००मीटर् औन्नत्यां धूमाग्निकणाः प्रसृताः । ततः जनान् सुरक्षितस्थानं प्रति न नीतम्। स्फोटनेनोत्पन्न धूमात् व्योमयानानां नाशं सम्भवतीन्त्यतः यानगतागतं स्थगितम्। २५ कोटि जनाः वर्तते इन्टोनेष्यायाम्। तत्र १२० अग्निपर्वताः अपि वर्तन्ते।