OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 9, 2018

'सिका' रोगाणुः व्याप्यते, जय्पुरे जाग्रतानिर्देशः।
    जयपुरम् > राजस्थान राज्यस्य राजनगरे जयपुरे सिकानामकवैरस् रोगाणुः व्याप्यते। सप्तसु जनेषु रोगाणुबाधा  स्थिरीकृता। सेप्तंम्बर् २४ दिनाङ्के कस्यांचित् महिलायां वैरस् रोगबाधा निर्णीता। ततः २२ रोगादर्शा अपि पूनेस्थां वैरोलजी संस्थां प्रति प्रेषिताः। तेषु सप्तेषु जनेषु सिकाबाधा निर्णीता। एषु बीहारीयो छात्र अपि अन्तर्भूतः। 
    रोगस्थिरीकरणात्पूर्वम् एषः जन्मग्रामं प्राप्तवान् इत्यतः तस्य परिवाराङगाः अपि निरीक्षणे वर्तन्ते। अपि तु बीहारस्य ३८ जनपदेष्वपि जाग्रतानिर्देशः कृतः। रोगव्यापनात् प्रधानमन्त्रिकार्यालयात् स्वास्थ्यमन्त्रालयाच्च आवेदनपत्रम् अपेक्षितम्।  Q भुवने ८६ राष्ट्रेषु सिकावैरस् रोगबाधा व्यापृता वर्तते।