OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 18, 2018

'मी टू' विवादः - एम् जे अक्बरः स्थानभ्रष्टः। 
नवदिल्ली  >  'मी टू' नामकस्य लैङ्गिकपीडनारोपणप्रचरणस्य अंशतया आरोपणविधेयः केन्द्रविदेशकार्यसहमन्त्री एं जे अक्बरः स्थानं त्यक्तवान्। आरोपणम् उन्नीतवतीं माध्यमप्रवर्तकां प्रियारमणीं विरुध्य अक्बरेण समर्पितः मानहानिव्यवहारः नीतिपीठेन परिगणनाप्रायः इत्यस्मिन् काले एव तस्य स्थानत्यागः। 
    १५ वनितामाध्यमप्रवर्तकैः  इतःपर्यन्तं एं जे अक्बरं विरुध्य लैङ्गिकपीडनारोपणं कृतम्। आरोपणानि केवलं राजनैतिकप्रेरितानीति मन्त्रिणा पौनःपुन्येन उक्तमासीदपि भा ज पा दलस्य सर्वकारस्य च समम्मर्देन एव त्यागपत्रं समर्पितमिति विश्वस्यते। राजनैतिकप्रेरितम् आरोपणमिति न्यायेन  गतदिनपर्यन्तं स्थानत्यागविषये सः विमुखः आसीत्।