OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 23, 2018

खषोगिनः हत्या - घातकः देशविरुद्ध इति  सौदीराष्ट्रस्य विशदीकरणं निरस्य राष्ट्रान्तराणि। 

     वाषिङ्टण् >   वरिष्ठमाध्यमप्रवर्तकस्य जमाल् खषोगिनः हत्यामधिकृत्य सौदीराष्ट्रेण कृतं विशदीकरणं  राष्ट्रान्तरैः  निरस्तम्। सन्देहानां युक्तियुक्तं समाधानं यावत् लभते तावत् सौदीराष्ट्रस्य विशदीकरणे तृप्तिः नास्तीति डोणाल्ड् ट्रम्पेन स्पष्टीकृतम्।
       अमेरिक्काम् अनुगम्य यूरोप्यन् राष्ट्राणि च सौदीमपलप्य मञ्चमागतानि। ब्रिटेन् जर्मनी, फान्स् इत्येतानि राष्ट्राणि तेषु प्रमुखानि। खषोगी व्यापादित इति सौद्या अङ्गीकृतं तथापि मृतदेहः कुत्रेति स्पष्टीकर्तुं सैदी न सिद्धा अस्ति। किन्तु तुर्की राष्ट्राधिकृताः  स्थानपतिकार्यालयसेवकेभ्यः सत्योक्तिं रेखितवन्तः। कार्यालयस्थेभ्यः सि सि टि वि दृश्यानि स्वीकृत्य परिशोधयन्तः सन्ति।