OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 13, 2018

विरामं मा स्वीकुरु, सदा सिन्निहितो भव - सर्वोच्च न्यायालयस्य शुद्धीकरणाय मुख्यन्यायाधीशः । 
    नवदिल्ली> न्यायालयस्य प्रवृत्तिदिनेषु विरामं मा स्वीकरोतु। प्रवर्तनकाले न्यायालयप्रकोष्टे सदा  सिन्निहितो भवतु। स्वकर्मसु श्रद्धा दातव्या। नियमसंविधानं अलीकविमुक्तंकुरु। सर्वोच्चन्यायालयस्य मुख्य-न्यायाधीशत्वपदं स्वीकृत्य रञ्जन् गोगोय् वर्येण  दिनद्वयानन्तरं दृश्यसुविधाम् उपयुज्य उच्चन्यायालयस्य मुख्य-न्यायाधिपैः साकं कृते मेलने  उक्तमासीत्। न्यायव्यवहारस्य अनिश्चितत्वम् नियम व्यवस्थायै  अपकीर्तिं जनयति इति तेन न्यायाधिपाः स्मारितवन्तः। न्यायालयस्य प्रवर्तनेषु श्रेष्ठत्वलब्ध्यर्थं दशविधमार्गाः तेन निर्दिष्टाः।