OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 9, 2018

अधार्मिकवृत्तिः, ब्रह्मोस् उद्योगस्थः बन्धने।
-बिजिलाकिषोरः
         नवदिल्ली> नागपुरे विद्यमानायां ब्रह्मोस् प्रक्षेपास्त्रसंस्थायां उद्योगस्थः  निषान्त् अगर्वाल् अधार्मिकवृत्तेः नाम्नि आघेटकविरुद्धसंघेण बन्धितोजातः। उत्तरप्रदेशस्य महाराष्ट्रस्य च ए टि एस् संघानां संयुक्तप्रवर्तनेन अयं बन्धनस्थोऽभवत्।। वर्षचतुष्टयं  यावत् अत्र उद्योगस्थः भवति निषान्तः।
        नागपूर् प्रतिरोध- गवेषण-विकसनकेन्द्रे ब्रह्मोस् प्रक्षेपास्त्रस्य प्रेपोलन्ट्, इन्धनस्प विकसितकेन्द्रात् सः बन्धितवान् । शीघ्रगमनक्रुयिस् प्रक्षेपास्त्रस्य निगूढता विनष्टं वा इति सन्देहो वर्तते। ब्रहमोस् प्रक्षेपास्त्रस्यनिगूटता सर्वं सः जानीयात् इत्यतः विषयेस्मिन् विवरशेखरणम् अनिवार्यमिति ए टि एस् विभागेन सूचितम्।