OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 6, 2018

संस्कृताभियानम्
- प्रा.डॉ. विजयकुमार: मेनन् 
     नमांसि, संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानं वा! ) आवश्यकता अस्ति।संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति। अस्माकं संस्कृतज्ञानां तादृशपरिश्रमकरणस्य सामर्थ्यम् अपेक्षितम्। आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च। मित्राणि, "संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्। संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम्"। जयतु संस्कृतं  जयतु भारतम्। ,🙏