OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 15, 2018

ऐक्यराष्ट्रसभया सुरक्षासंस्थापुनर्निमाणं करणीयम् इति भारतम्।
-बिजिलाकिषोरः
      जनीवा> आतङ्कवादः,अभयार्थिसमस्या, पर्यावरणव्यत्‍ययः च बहुप्राधान्यमर्हतीत्यतः ऐक्यराष्ट्रसभायाः सुरक्षासंस्था झटिति पुनर्निर्मातव्यमिति भारतस्य निर्देशः। ऐक्यराष्ट्रसभायां भारतस्य प्रतिनिधिना श्री सयिद् अक्बर् महोदयेन इदम् उद्बोधितम्। अधुना विद्यमानाायं व्यवस्थायां परिमितिर्विद्यतेत्यतः परिवर्तनमनिवार्यमिति तस्य मतम्। सुरक्षायाः  विषये विद्यमाना न्यूनता शीघ्रमेव परिवर्तनीया भवति।
अभयार्थिसमस्या तथा आतङ्कवादश्च सविशेषश्रद्धां अर्हन्ति। अतः अलसतां विना प्रयत्नः करणीयः। तदर्थं  सर्वे राष्ट्राः एकीभूय अग्रेगन्तव्याः इत्यवोचत्I