OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 27, 2018

केरले राज्यस्तरीयः कायिकोत्सवः समारब्धः। 
   अनन्तपुरी>  अतिरूक्षस्य प्रलयदुरन्तस्य पश्चात् केरलानां प्रथमः सार्वजनीनसङ्गमः। कौमारकायिकप्रतिभाधनानां राज्यस्तरीयः कायिकोत्सवः। ६२ तमः विद्यलयीयक्रीडापटूनां वीरताप्रदर्शनं [School Athletic Championship] गतदिने केरल विश्वविद्यालयमहाक्रीडाङ्कणे समारब्धम्। आकेरलं २२०० कौमारताराः नववेगं  नवदूरं च प्राप्तुमिच्छुकामाः भागं स्वीकुर्वन्ति। रविवासरे मेलायाः समापनं भविष्यति। प्रथमे दिने ३१अर्थानाम् अन्तिमचरणे समाप्ते एरणमाकुलं जनपदः अग्रिमस्थानमलंकरोति।