OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 20, 2018

राजस्थाने सिक्का रोगाणुबाधितानां संख्या १०९  अतिगता
       जयपुरम् > राजस्थाने  सिक्का रोगग्रस्तानां संख्या नवाधिकशतम्  अधिगताः। जयपुरे नूतनतया नवाः रोगग्रस्थाः। एक नवति रोगिणः समीचीनया चिकित्सया रोगान्मुक्तिः अभवत् इति राज्यस्थरीय स्वास्थ्यविभागेन आवेदितम्। रोगसंक्रमितप्रदेशेषु मशकनाशक प्रवर्तनानि  त्वरितरीत्या क्रियन्ते। राज्य राजधानीसमीपे शस्त्रीनगरे एव रोगाणु सङ्क्रमः अधिकतया व्याप्तःI सेप्तम्बर् मासस्य २१ दिनाङ्के आसीत् राजस्थानस्य  सिकारोगाणु सङ्क्रमणस्य प्रथमावेदनम् बहिरागतम्। ईडिस् ईजिप्ति मशकाः सिकारोगाणुव्यापनं कुर्वन्ति।  गर्भवत्यः स्त्रियः एव अणुव्यापनेन अधिकतया पीडिताः।