OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 3, 2018

आधारपत्रारान्तर्गतानां परिवर्तनं नियन्त्रितम्।
       नवदिल्ली > आधारपत्रायोगेन (UDIAI) अधारपत्रान्तर्गतानां विवरणानां परिवर्तनम् नियन्त्रितम्। नाम जन्मतिथिः लिङ्गः च परिवर्त्य लेखनाय एव नियन्त्रणम्। जन्मतिथिः लिङ्गः एकवारं परिवर्तितुं शक्यते। नाम तु द्विवारं परिवर्तितुं शक्यते। इदानीं आधारपत्रे विद्यमानजन्मतिथिः एकस्य  संवत्सरात् अधिकतया सङ्गलनं वा व्यवकलनं वा न शक्यते। अधिकतया परिवर्तनम् अपेक्ष्यते चेत् मण्डल कार्यायालयेषु अवश्यप्रमाणपत्रेण सह साक्षात् गत्वा निवेदनं समर्पणीम्।  प्रमाणपत्रे प्रमाणत्वं न भाति चेत् आवेदकस्य प्रादेशिकक्षेत्रेषु अन्वेषणं कृत्वा एव परिवर्तनाय अनुज्ञा प्रदास्यते। भारते मण्डलकार्यालयाः अहत्य नव एव।