OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 1, 2018

इन्तोनेष्याभूकम्पः - हताः उपसहस्रम्।
चित्रम् - पालु देशे भूकम्पेन पतितस्य गृहस्य अन्तर्भागात् बालिकां मोचयितुं यत्नः।
         जक्कार्त> शुक्रवासरे इन्तोनेष्‌याराष्ट्रे दुरापन्ने भूभ्रंशे तथा 'सुनामि' घटनायां ८३२ जनाः मृत्युमुपगताः इति सर्वकारेण प्रमाणीकृताः। ५४० संख्यकाः ब्रणिताः च। मृतानां संख्या उपसहस्रं स्यात् इति राष्ट्रपतिः जोको विडोडो उपराष्ट्रपतिः यूसुफ् कल्ल च उक्‌तवन्तौ। भूचलन शक्तिः ७.४ इति अङ्कितेन चलनेन सह १५० अनुबन्धचलनानि जातानि। घटनेयं सुलवेसि द्वीपम् अगिलत्। पालु प्रदेशे लक्षत्रयाथिकं जनाः निव सन्ति। तत्र ८२१ जनाः मृताः इति दुरन्त-निवारण-विभागेन उच्यते। सहस्राधिकानि गृहाणि व्यापारशालाः, देवालयाः च भग्नाः। गतागत वार्ताविनिमय सुविधाः विद्युत् बन्धाः च विनष्टाः।