OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 5, 2018

रञ्जन् गोगोय् भारतस्य मुख्यन्यायाधीशः। 'मेन्षनिंङ्' सम्प्रदायं समाप्य प्रथमपरिष्कारः। 
    नवदिल्ली  >  भारतस्य ४६ तम मुख्यन्यायाधिपरूपेण न्याय. रञ्जन् गोगोय् स्थानं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने समारोहे राष्ट्रपतिः रामनाथकोगिन्दः शपथोक्तिम् अकारयत्। स्थानारोहणानन्तरं प्रथमे दिने एव प्रथमं परिष्कारम्  आयोजितवान् यत् व्यवहारान् नीतिपीठस्य सत्वरश्रद्धामानीय क्रियमाणम् 'अनुक्रमणिकाकरणं' [Mentioning] सम्प्रदायः तेन समापितः। 
       परिसमाप्तिं प्रतीक्ष्यमाणानां व्यवहाराणां विधिनिर्णये एव स्वस्य प्रथमपरिगणना इति गोगोय् वर्येण कथितम्। सर्वेष्वपि विषयेषु सार्वजनीनतात्पर्याभियाचिकासमर्पणे अपि सः असंतृप्तिं प्रकटितवान्।