OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 27, 2018

श्रीलङ्कायां विक्रमसिङ्गे निष्कासितः , राजपक्से नवीनप्रधानमन्त्री। 
     कोलम्बो>  श्रीलङ्कायां गतदिने सञ्जातेन व्युत्क्रमेण प्रधानमन्त्रिणं रनिल् विक्रमसिङ्गे नामकं राष्ट्रपतिः मैत्रीपालसिरुसेनः निष्कासितवान्। तत्स्थाने भूतपूर्वः राष्ट्रपतिः श्रीलङ्कन् राजनैतिकमण्डलस्य अतिकायः महिन्द्र राजपक्से नामकः अवरोधितः।
    विक्रमसिङ्गस्य 'युणैटड् नाषणल् पार्टी ' दलस्य कृते दीयमानः सहयोगः निराकुरुत इति सिरिसेनस्य 'युणैटड् पीपिल्स् फ्रीडं सख्यं ' नामकस्य दलस्य प्रख्यापनादचिरेणैव विक्रमसिङ्गः निष्कासितः।
     किन्तु विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धः अस्ति। अतः अयं विषयः न्यायपीठं प्राप्नोतीति राजनैतिकनिरीक्षकैः अनुमीयते।