OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 2, 2018

नीरव् मोद्याः ६३७ कोटि रूप्यकाणां वस्तूतूनि एनफोर्स्मेण्ड् कार्यालयेन स्वीकृतम्।

    नवदेहली>पी एन् बी अनाचारस्य आसूत्रकस्य नीरव् मोद्याः ६३७ रूप्यकाणां संपत् एन्फोर्स्मेण्ड् कार्यालयेन स्वीकृतम्। ब्रिट्टीष् राष्ट्रे अमेरिक्का राष्ट्रे एवं चत्वारि विदेशराष्ट्रेषु वर्तमानान् संपदः स्वीकृतम्।
न्यूयोर्क् देशे नीरव् मोद्याः २१६ कोटि रूप्यकाणां गृहाणि २७८ कोटि रूप्यकाणां पञ्च ओवर्सीस् आर्थिकालयस्य रेखाः होङ्कोङ् देशे २२.६९ कोटि रूप्यकाणां वज्राभरणशाला ५७ कोटि रूप्यकाणां लण़्डन् नगरे वर्तमानं गृहम्। १९.५ कोटि रूप्यकाणां मुंबई नगरे वर्तमानं गृहम्। प्रप्रथमतया एव एकेन भारतीय दोषान्वेषणसंस्थया एतादृशं कृत्यं कृतम्।