OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 4, 2018

इन्टोनेष्याराष्ट्राय भारतसाहाय्यः। भिषजः अवश्यवस्तूनि च 'पालु' नगरं प्रति।
     नवदिल्ली> भूकम्पेन 'सुनामी' इति जलोपप्लवेन नाशिताय इन्तोनेष्याराष्ट्राय भारतस्य त्वरित-साहाय्ययम् । अवश्यवस्तुभिः भिषक्भिः सह नाविकसेनायाः तिस्रः नौकाः व्योमसेनायाः विमानद्वयं च इन्दोनेष्यराष्ट्रं प्रति प्रस्थिताः। भवननिर्माणवस्तूनि ३०००० लिट्टर् पेयजलम् ५०० लिट्टर् मितं क्षीरम् १५०० लिट्टर् फलरसः, ८०० किलोमितम् 'बिस्कट्' च नीयन्ते। ओक्टोबर् मासस्य षष्टे दिनाङ्गे मध्यसुलवेसिं प्राप्स्यन्ते इति विदेश मन्त्रालयेनोक्तम्।
     भिषजः भेषजः पेयजलं आतुरालयोपकरणानि च विमान मार्गेण प्रेषितन्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह इन्तोनेष्य राष्ट्रपतेः  जोको विडोडस्य दूरवाणी सम्भाषणानन्तरमेव ऐषमः साहाय्यः।