OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 9, 2018

अर्थशास्त्रे नोबेल् पुरस्कारः - नोड् हौस् , रोमरः च सम्प्राप्तौI
पुरस्कारः पर्यावरण व्यत्यय मधिकृत्य कृतार्थिकाध्ययनाय। 
       स्टोक्कों> अर्थशास्त्र विभागस्य नोबेल् पुरस्कारः अस्मिन् वर्षे  अमेरिकाराष्ट्रस्य आर्थिकवैज्ञानिकाभ्यां यच्छतः। विल्यं नोड् हौसः पोल् रोमरः च एतौ वैज्ञानिकौ। पर्यावरणव्यत्ययः तन्त्रांशानुबन्धतया आर्थिकप्रगतिः इति विषये कृताध्ययनाय भवत्ययं पुरास्कारः। प्रत्येकं राष्ट्रैः बहिर्गमयतां हरितगृहवातकानां मानानुसारं 'कार्बण् टाक्स्' इति करसम्प्रदायः समारम्भणीयः इति नोर्डहौस् महोदयस्य सिद्धान्तः। 'एन्टोजिनस् ग्रोथ् तियरि' इति ज्ञातस्य अस्य आधारः पोल् रोमरस्य निरीक्षणानि एव। मनुष्याणां कर्मकौशलं, नूतनदर्शनानि, ज्ञानम् इत्यादीन् प्रति निक्षेपः आर्थिकस्थितेः वर्धनाय शक्तिः प्रददाति इति 'एन्डोजिनस् ग्रोथ्' सिद्धान्तस्य आधाराशयः। दशलक्षं डोलर् मितं भवति पुरस्कारराशिः।