OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 22, 2018

रथ्यादीपानां स्थाने कृत्रिमचन्द्रं निर्मातुं चीनेन प्रयतते।

      बेय्जिङ्> रथ्यादीपानां स्थाने प्रतिदिनं प्रकाशयन्तं कृत्रिमचन्द्रं निर्मातुं चीनः प्रयत्नं करोति। २०२० तमे नूतनोपग्रहस्य विक्षेपणं भविष्यति इति चीनेन विज्ञापितम्।  चीनस्य दक्षिणपश्चिमभागस्थ चिच्वान् प्रविश्यायाम् उपग्रहनिर्माणं समारब्धमस्ति। विद्युल्लाभाय इयं योजना उपकरोति। चन्द्रापेक्षया अष्टगुणिततीव्रतायां एषः उपग्रहः प्रकाशं प्रसारयिष्यति इति 'चैन डैली' इति वार्तापत्रिकया आवेदितम् । पञ्चाशत् चतुरश्रकिलोमीट्टर् विस्तृते देशे प्रकाशं प्रसारयितुं क्षमता अस्ति उपग्रहस्य। प्रथमपरीक्षणे उत्तीर्णता चेत् पुनरपि चन्द्रत्रयं निर्मीय विक्षिप्यते इति परियोजनायाः अधिकारिः वु चुन् फेङ् अवदत्।