OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 20, 2017

अनुवैद्यानाम् आधारवेतनं २०,००० रूप्यकाणि भवितव्यम् - केन्द्रसर्वकारः।
      नवदिल्ली> निजीयक्षेत्रचिकित्सालयेषु कर्म कुर्वन्तीनाम् अनुवैद्यानाम् आधारवेतनं विंशतिसहस्रं रूप्यकाणि इति रूपेण स्थिरीकर्तव्यमिति केन्द्रसर्वकारः राज्यसर्वकारान् आदिशत्। अनुवैद्यानां सेवन-वेतनविषयान् अधिगम्य प्रबोधनपत्रं समर्पयितुं राज्याणि निर्दिष्टानीति केन्द्रस्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येण लोकसभायामुक्तम्।
     केरलेषु अनुवैद्याभिः क्रियमाणं प्रक्षोभमधिकृत्य केरलसदस्येषु उन्नीतवत्सु मन्त्रिणः इदं प्रतिकरणम्।