OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 25, 2017

गुणरहितानां औषधानां विज्ञापनं न करणीयमिति केन्द्रसर्वकारः।
नवदेहली > स्खलितान् वादान् उन्नीयमानानाम् औषधानां विज्ञापनं रोद्धुं केन्द्रसर्वकारः कर्शनसोपानानि स्वीकरोति। आयुर्वेद, सिद्ध, यूनानी, होमियो इत्यादीनां तथा केषाञ्चन लहरिपदार्थानां विज्ञापनं प्रति अस्ति सर्वकारस्य निर्देशः। विज्ञापनानि संप्रेषणं कृतवतः वार्तासंस्थाः केन्द्रसर्वकारेण आदिष्टाः।  उत्पन्नानां आवश्यकम् अनुज्ञापत्रं (License) अस्तीति संस्थाभिः निरीक्षणीयम्। नो चेत् शिक्षाविधयः भविष्यन्तीति वार्तावितरण-मन्त्रालयेन उक्तम्।