OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 25, 2017

अनर्हान् छात्रान् नैव विजयीक्रियते। केन्द्रमन्त्री प्रकाशजावेद्करः।
दिल्ली> समीचीनाध्ययनं विना उन्नतकक्ष्यां प्रति विजित्य गन्तुं न शक्यते|  पञ्चमकक्ष्यातः आरभ्य अष्टमकक्ष्या पर्यन्तं छात्रेभ्यः स्पष्टया रीत्या अध्ययनं अवश्यमेव। एतावत् कालं पठने कार्कश्यं नास्ति इत्यनेन छात्रेषु अनवधानताः अधिकतया सन्ति। प्रकाश् जावेदक्करेण नवीनं नियमं विधानसभायाम् अवतरितवान्। मार्च् मासे प्रचाल्यमाने परीक्षयाः पठनाधिगमस्य आधारः एव विजयस्य मानदण्डः। 'नीट्' परीक्षायां सर्वास्वपि भाषासु प्रश्नपत्राणि समान एव इत्यपि जावदेक्करेण उक्तम्l