OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 22, 2017

विद्यालयछात्राणां कृते वार्तावतारण शिल्पशाला
पालक्काट् > प्रसरति संस्कृतं नवीनमाध्यमेषु अपि इति कारणेन संस्कृतभाषाप्रसारणमण्डले नवीनं जागरणं सञ्जातम्।  सम्प्रतिवार्तायाः दृश्यवार्तावतारणे भागं कर्तुं छात्राः बहवः अभिलषन्ति। अध्यापकानां छात्राणां च आवेदनानुसारं केरलसर्वकारस्य शैक्षिकस्तरेषु छात्राणां कृते वार्तावतारण-कौशलप्राप्तये सन्दर्भाः आयोजिताः वर्तन्ते।  अद्य पालक्काट् जनपदे तत्रत्यानां छात्राणां कृते एकदिनात्मकी शिल्पशाला प्रचाल्यते।  कोल्लङ्कोट् इति नाम शैक्षिकोपजिल्लायाम् अस्य शैक्षिक-संवत्सरस्य प्रथमा परिशीलन कक्ष्या प्रचाल्यते। शिल्पशालायां वार्तावतारणय सिद्धतां प्राप्तवतां सम्प्रतिवार्तायाः वार्तावतारकान् भवितुं सन्दर्भः लप्स्यते। सम्प्रतिवार्तायाः दृश्यवार्ताप्रसारणं समारभ्य संवत्सरमेकम् अतीतम् अधुना।  केरल सर्वकारस्य  शिक्षामन्त्रिणा सि रवीन्द्रनाथवर्येण कार्यक्रमेषु भागः स्वीकृतः आसीत्।