OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 21, 2017

दोक्ला कलहः विश्वराष्ट्राणि भारतेन सार्धमिति सुषमा स्वराजः।
नवदेहली> सिक्कीं सीमायां वर्तमाने भारत चीनयोः कलहे विश्वराष्ट्राणि भारतेन सार्धमिति विदेशकार्य सचिवा सुषमा स्वराजः। राज्यसभायां सा स्वमतं प्रकटितवती। युक्तिरहितं किमपि भारतं चीनं प्रति न अवदत्। कलहस्य अन्तिमदशायां यावत् नयतन्त्रतले सम्मर्दं कर्तुं अस्ति भारतस्य श्रमम्। किन्तु सीमातः सैनिकान् निष्कासयितुं चीना भीषां करेति।
राष्ट्रद्वयः स्व सैनिकानां नियन्त्रणं कृत्वा चर्चां करणीया इति अस्माकम्  आवश्यकता। इतः पर्यन्तं चीनायाः भूट्टानस्य च मध्ये आसीत् कलहः। किन्तु इदानीं चीनः, राष्ट्रसुरक्षां प्रति प्रवर्तितुं आरभत। चीनास्य एकपक्षीयं एतत् प्रवर्तनं भारतस्य राष्ट्रसुरक्षां बाधते इति सुषमया उक्तम्।