OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 7, 2023

 विद्यालयछात्रेभ्यः संस्कृतधिषणावृत्ति परीक्षा।

   अनन्तपुरी केरळम्> केरळेषु विद्यालयछात्रेभ्यः संस्कृत- धिषणावृत्तिपरीक्षा डिसंबर् मासस्य ११, १२ दिनाङ्कयोः प्रचालयिष्यते। प्रथमकक्ष्यातः दशमकक्ष्या पर्यन्तं छात्राः परीक्षायां भागं स्वीकरिष्यन्ति। प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं छात्राणां मूल्यनिर्णयानन्तरम् प्रति शैक्षिकोपजिल्लायाम् इति क्रमेण धिषणावृत्तिः दास्यति। अष्टमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्रेभ्यः प्रतिशैक्षिकजिल्लायां धिषणावृत्तिः दास्यति।