OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 16, 2023

 केरलराज्ये पुनरपि कोविड् वैराणुः। 

    तिरुवनन्तपुरम्> कोष़िकोट् जनपदे ७७ वयस्कः कुमारन् नाम वृद्धः एव कोविड् वैराणुबाधया मृतः। कतिपयदिनात् पूर्वं कण्णूर् जनपदे ८० वयस्कः मृतः आसीत्। अणुबाधायाः अनन्तरं १८ मासपर्यन्तं सारस्कोव् नाम अयं वैराणुः मनुष्यस्य श्वासकोशे तिष्ठति इति नेच्चर् इम्यूणोलजि जेर्णल् मध्ये अनुसन्धानम् एकं प्रकाशितं वर्तते। वर्षद्वयम् अपि अस्य वैराणोः जीवप्रभावः मनुष्यस्य श्वासकोशेषु भविष्यति इति फ्ञ्च् देशीयाः वैज्ञानिकाः तेषाम् अनुसन्धान-प्रतिवेदने वदन्ति।