OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 30, 2023

 सूक्ष्मपलास्तिकं मृद्गुणान् कथं परिवर्तयति इत्यवबोधाय निर्मितबुद्धिः सक्षमः भवति इति वैज्ञानिकाः।

     सूक्ष्मपलास्तिकं मृदः गुणान् कथं परिवर्तयति इति ज्ञातुं निर्मितबुद्धिः सक्षमः भवति इति कोरिया विश्वविद्यालयस्थाः वैज्ञानिकाः अभिप्रयन्ति। यन्त्रबोधनवृत्तयः (Mechine learning Algorithms) विध्यादेशं कृत्वा, तदुपयुज्य सूक्ष्मपलास्तिकं कथं मृद् गुणेषु परिवर्तनं करोति इति अवगन्तुं शक्यते। मृदि अन्तर्लीनस्य सूक्ष्मपलास्तिकस्य परिमाणः , प्रकृतिः,आकारः इत्यादयः बहवः हेतवः एव मृद्परिवर्तनस्य कारणानि भवन्ति।