OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 3, 2023

 संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते। 

नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः। 

  इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः  सन्नद्ध इति सर्वकारेण निगदितम्।

 सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।