OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 1, 2023

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति। कुलपतिः सी जी विजयकुमारः।

-डॉ.दिनेश चौबे, उज्जयिनी 

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति इति कुलपतिः सी जी विजयकुमारः। उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: योगचिकित्साकार्यशालायाम् अध्यक्षभाषणं कुर्वन्नासीत् अयं महोहदयः। महोदयेन अपि च उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव:  तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। 

  कार्यक्रमस्य मुख्यवक्ता वरिष्ठयोगविशेषज्ञ: श्रीरामशबीझा महोदयः आसीत्। योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा-पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि।  योगानुरूपम्आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। 

   कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ।  कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजा उपाध्यायमहोदया, संचालनं सुश्रीईशापाटीदारः,  प्रतिवेदनं, आभारप्रदर्शनं डॉ. वरुणआहूजा च कृतवन्तः। 

कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, 

व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।