OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2023

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य ६-दिनाङ्के सम्पूर्णः भविष्यति।

   कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः द्वारेद्घाटन-महोत्सवः जनुवरिमासस्य षष्ठे दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारम् आलय- दर्शनद्वारम् उद्‌घाट्य अनन्तरं द्वादशदिनपर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता।

   कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। दर्शनेच्छुभ्यः  'वेर्च्वल् क्यू' सुविधा सज्जिताअस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/