OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 21, 2023

 राष्ट्रिय कायिकपुरस्काराः प्रख्यापिताः।

सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां 'खेल् रत्न' पुरस्कारः, इ भास्कराय 'द्रोणाचार्य', मुहम्मद षमी, एम् अर्जुनः इत्यादिभ्यो अर्जुनपुरस्कारश्च। 

नवदिल्ली> भारतस्य देशीय कायिकपुरस्काराः उद्घोषिताः। राष्ट्रस्य परमोन्नतपुरस्कारः मेजर् ध्यान्चन्द्  'खेल् रत्न' नामकः पुरुषविभागस्य बाड्मिन्टण् युगलक्रीडकाभ्यां सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां लभते। 

  श्रेष्ठपरिशीलकाय दीयमानः द्रोणाचार्यपुरस्कारः 'कबडि' क्रीडापरिशीलकाय इ भास्कराय दीयते। उत्तमक्रीडकेभ्यः दीयमानाय  अर्जुनपुरस्काराय अस्मिन् वर्षे २६ क्रीडकाः अर्हा‌ः भवन्ति। तेषु भारतस्य  क्रिकट् क्रीडकः मुहम्मद षमी, दीर्घप्लुतकः केरलीयः एम् श्रीशङ्करः च अन्तर्भवतः। 

  जनवरी ९ दिनाङ्के राष्ट्रपतिभवने आयोज्यमाने समारोहे पुरस्काराः सम्मानिष्यन्ते।