OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 29, 2023

 विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत्  साट्ट्'  मार्च् मासे विक्षेपणाय सज्जः भविष्यति।

       बेङ्गलूरु> कर्णाटके सर्वकारीय-विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत् साट्ट्' नाम उपग्रहः आगामिनि मार्च् मासे विक्षेपणाय सज्जः भविष्यति। दिवङ्गतस्य प्रसिद्धस्य चलनचित्रनटस्य पुनीत् कुमारस्य नाम्नि एव उपग्रहः सज्जीकुर्वन् अस्ति। बाह्याकाशाध्ययनेषु छात्रान् आकर्षयितुं लक्ष्यीकृत्य सज्जीकृता परियोजना भवति पुनीत् साट्ट्। १.९० कोटि रूप्यकाणि एव अस्य निर्माणव्ययः। बेङ्गलूरु देशस्थात् २० सर्वकारीय-विद्यालयात् १०० छात्राः अस्मिन् योजनायां भागं स्वीकृतवन्तः सन्ति।