OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 16, 2023

 केरलस्य शैक्षिकाभियोजना - संक्षिप्तसंस्करणं प्रकाशितम्। 

राष्ट्रियपाठ्याभियोजना कालानुसारं संस्थापयिष्यते। 

     अनन्तपुरी>  केरलस्य विद्यालयेषु नूतनी राष्ट्रियपाठ्याभियोजना निश्चितकालानुक्रमेण संस्थापयिष्यते इति राज्यशिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण प्रोक्तम्। नूतनशैक्षिकाभियोजनायाः संक्षिप्तं रूपं राज्यस्य मुख्यसचिवाय वि पि जोय् ऐ ए एस् वर्याय दत्वा प्रकाशनावसरे भाषमाणः आसीत् सः।

  पूर्विद्यालयशिक्षामभिव्याप्य विद्यालयीयशैक्षिकमण्डले समग्रं परिष्करणं संस्थापयितुं सर्वकारः प्रतिज्ञाबद्धः इति शिक्षामन्त्रिणा उक्तम्।