OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 22, 2023

 केरलेषु तुलामासीयवर्षाकालः समारब्धः। पञ्चदिनानि यावत् मेघगर्जनेन सह वर्षा अनुवर्तिष्यति।

     केरलेषु तुलामासीयवर्षाकालः समारब्धः इति केन्द्रवातावरणमन्त्रालयेन आवेदितम्। दक्षिण-पूर्व वङ्गसमुद्रस्य मध्यवङ्गसमुद्रस्य च उपरि जातस्य न्यूनमर्दस्य तथा कोमारिन् मण्डलस्य उपरि रूपीकृतस्य चक्रवातावर्तिन्यः च प्रभावेन एव तुलावर्षा सञ्जाता।  अतिशक्ता वर्षा भवेत् इत्यतः गिरिप्रदेशेषु निवसन्तः जनाः जाग्रता पालनीया इति मन्त्रालयेन आवेदितम्।