OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 20, 2023

 वित्तकोशान् विरुद्ध्य परिदेवनानि सन्ति वा? ओण्लैन् द्वारा परिहर्तुं शक्यते।

    वाणिज्यवित्तकोशाः, इतराः वित्तसंस्थाः, ऋणसूचनासंस्थादीनां रिज़र्वबाङ्ग् इत्यस्य अधीनतायां विद्यमानाः इतराः ऋणप्रदानकसंस्था: इत्येतासां तादृशसंस्थानां च प्रवर्तनं विरुद्ध्य परिदेवनम् अस्ति चेत् ओंबुड्समान् इत्यस्य पुरतः परिदेवनं  प्रदातुं सन्दर्भाः सन्ति। तदर्थम् 'इन्टर् ग्रेट्टड् ओंबुड्समान् स्कीम्' इति अन्तर्जाल सुविधायां तन्त्रीबन्धितपरोक्षया रीत्या (ओण् लैन् द्वारा) निवेदनं समर्पयितुं समस्यापरिहारं सम्पादयितुं च  सन्दर्भः अस्ति। https://cms.rbi.org.in इत्यस्ति अन्तर्जालसूत्रम्। निश्शुल्कं सेवनं एव अस्मिन् विषये परिकल्पितम्। ग्राहकेभ्यः नष्टपरिहाररूपेण २० लक्षं रूप्यकाणि अपि दातुम् आदेशं प्रस्थातुं अधिकारयुक्तत्वेन ओंबुड्स्मान् अस्मिन् व्यवस्यते।