OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 4, 2023

 कोविड् वाक्सिनस्य साक्षात्काराय वैद्यशास्त्रनोबेलपुरस्कारः।

स्टोक् होम्> कोविड् वाक्सिनस्य उत्पादने निर्णायकपरीक्षणानि कृतवन्तौ द्वौ शास्त्रज्ञौ वैद्यशास्त्रनोबेलपुरस्कारार्हौ अभवताम्। 

  हंगरीराष्ट्रे लब्धजन्मानी अमेरिकीयशात्रज्ञा काटलिन् करिको नामिका तथा इतरः अमेरिकीयशात्रज्ञः ड्रू विस्मान् नामकः इत्येताभ्यां पुरस्कारः अंशितः। कोविडं प्रति फलप्रदं एम् आर् एन् ए नामकस्य  प्रत्यौषधस्य उत्पादनक्षमं 'न्यूक्लियो टैड् बेस्' इत्येतदेव  ताभ्यां साक्षात्कृतम्।