OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 2, 2023

 एष्यीयक्रीडा - भारतस्य १३ सुवर्णानि; चतुर्थस्थानम्। 

दीर्प्लुतस्पर्धायां रजतं प्राप्तवान् श्रीशङ्करः , केरलीयः। 

हाङ्चौ> एष्यीयक्रीडायां रविवासरे सुवर्णत्रयं रजतसप्तकं कांस्यपञकं चोपलभ्य भारतस्य उद्धावनमनुवर्तते। आहत्य ५३ पदकानि सम्पाद्य राष्ट्रं चतुर्थस्थाने विराजते। ह्यः अत्लटिक्स् विभागे नव पदकानि उपलब्धानि। 

  गोलिकाविक्षेपणविभागे [Shooting] भारतेन नवचरितं विरचितम्। २२ पदकानि भारतस्य वीरपुत्राः उपलब्धवन्तः - ७ सुवर्णानि, ९ रजतानि, ६ कांस्यानि च। अनेन उच्चतरप्रमाणेन चीनस्य पृष्ठतः भारतं द्वितीयस्थानं वहदस्ति। पूर्वं २००६ मध्ये जकार्तायां उपलब्धानि १४ पदकान्येव भारतस्य उच्चतमः विजयः।