OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 16, 2017

ISRO -राष्ट्रपतिना प्रधानमन्त्रिणा च अभिनन्दितः।
नवदिल्ली > बाह्याकाशा-नुसन्धान-मण्डलेषु ऐतिहासिक पदन्यासेन श्रद्धा बिन्दुः अभवत् एकस्मिन् विक्षेपणे १०४ उपग्रहाः भ्रमणपथं सन्निवेश्य भारतस्य  स्वाभिमानः विश्वखिलं पूरिताः वैज्ञानिकाः इति राष्ट्रपतिना प्रणाब् मुखर्जीना उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना च वैज्ञानिकाः अभिनन्दिताः। बाह्यकाशानुसन्धान -मण्डले सुव्यक्तः सुवर्ण दिनत्वेन अद्यतनंदिनं प्रमाणीक्रियते इति च राष्ट्रपतिना उक्तम्। प्रधानमन्त्रिणा ट्विटर् द्वारा वैज्ञानिकाः प्रकीर्तिताः ।

एस् बी ऐ वित्तकोशलयनाय केन्द्र मन्त्रिसभायाः अङ्‌गीकारः।
नवदिल्ली > त्रावण्कोर् राज्य स्तरीयवित्तकोशेन सह(SBT) अन्ये चत्वारान् अनुबन्धवित्तको शान् च भारतीय वित्तकोशे (SBI) लयनाय केन्द्रमन्त्रिसभया अनुमतिः दत्तः। बिक्कानीर् राज्यस्थरीय वित्तकोशः, मैसूर् राज्यवित्तकोश: (SBM), पाड्याला राज्यवित्तकोशः(SBP) हैदराबाद् राज्यवित्तकोशः (एस् बीएच्) एते लयनाय सन्नद्धाः वित्तकोशाः सन्ति। केरळेन लयनाय असहिष्णुता प्रकटिता आसीत्)
अधुना १६५०० शाखाः एस् बी ऐ वित्तकोशाय सन्ति। ३६ राज्येषु १९१ कार्यालयाश्च। लयनेन तस्य स्थावरसम्पदः ३७ लक्षं कोटिरुप्यकाणि भवेत्। २२५०० शाखाः ५८००० ATM केन्द्राणि च भवेयुः। उपभोक्तृृऋणां संख्या ५० कोटिःच। एवं एष्यायाः बृहत्तमः वित्तकोशः इति ख्यातिः भारतीय स्टेट्बैंकाय भविष्यति।


चलनचित्ररङ्गं कल्पयित्वा विद्यालये शूलक्षेपः। विद्यार्थिनी अक्ष्णा काणा जाता।
आलप्पुष़ा > 'पुलिमुरुकन्'‘ नाम प्रथितः चलनचित्रस्य भागं अनुकृत्य अयोर्मितेन शूलेन क्षिप्त्वा बालिकायाः नेत्रं विनष्टम्I दशमकक्ष्यायाः छात्रेण एव शूलं विक्षिप्तम्I कोट्टयं जनपदस्य वैद्यकलाशालायां प्रविष्टाबालिकायाः नेत्रे २२ सीवनानि सन्ति। कोर्णिय, रेट्टिन आदि भागेषु रन्ध्रः जातः।