OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 22, 2017

विजय् मल्यां भारताय दीयते- ब्रिट्टन्। आधारपत्राणि अपृच्छत्।
नवदेहली>नवसहस्रकोटि रुप्यकाणां र्णभारेण भारतात् पलायितं विवाद व्यवसायिं विजय् मल्यां भारताय दातुं सन्नद्धः इति ब्रिट्टन् राष्ट्रः।मल्या संबन्धि पत्राणि दातव्यानि इति सभारतं प्रति ब्रिट्टन् अपृच्छत्।धनदातॄन् अर्थालयान् वञ्चयित्वा २०१६ मार्च् मासे मल्या भारतात् अपलाययत्।
  भारत यूके परस्पर नियम सामान्य रीति(MLAT)भागत्वेन मल्यां भारतं आनयनं कार्यं इति इति निर्देशेन एण्डोर्स्मेण्ट् डयरक्ट्रेट्(ED)मुम्बाई विशिष्ट न्यायालये आवेदनं असमर्पयत्।न्यायालयेन अस्य अड्गीकारः अदात्।
 ब्रिट्टन् राष्ट्रात् पञ्च अड्गप्रतिनिधयः अस्मिन् विषये ह्यः अद्य च नवदेहल्यां चर्चांम् अनयन्।भारतस्य गृह नियम सचिवालय प्रतिनिधयः सीबीई इटी प्रतिनिधयः च चर्चायां भागम् अभजन्।
गत नवंबरमासे यूके प्रधानसचिवस्य तेरेसा मे महोदयस्य भारतागमनवेलायां अस्मिन् विषये चर्चां कर्तुं निर्णितमासीत्।मल्या सह षष्ठि जनान् दातव्यमिति भारतेन वाञ्चितमासीत्।भारतात् सप्तदशजनान् दातव्यमिति ब्रिट्टन् राष्ट्रेणापि निर्दिष्टमासीत्।

शबरिगिरिं महिलाप्रवेशः - निर्णयः शासनसंविधानपीठेन।
नवदिल्ली> दक्षिणभारते प्रशस्तं तीर्थाटनस्थानभूतं शबरिगिरिं महिनानां प्रवेशाय अनुज्ञा दातव्या न वेति विषये परमोन्नतनीतिपीठस्य शासनसंविधानविभागेन निर्णयः करिष्यतीति न्याया.दीपक् मिश्रा वर्यस्य आध्यक्ष्ये वर्तमानेन त्र्यङ्गनीतिपीठेन उक्तम्।
     शबरिगिरौ धर्मशास्तृसन्निधाने दशतः आरभ्य षष्टिवयःपर्यन्तानां महिलाजनानां प्रवेशः आचारानुष्ठानरीतिमनुसृत्य इदानीं निषिद्ध अस्ति। किन्तु भारतशासनानुसृतं वैयक्तिकस्वातन्त्र्यं पूर्वोक्तानां भक्तानामपि अधिकारः इति काचन याचिका अस्ति। तथा शबरिगितीर्थाटकानां अधिकारः संरक्षणीय इति प्रतिवादश्चास्ति। शासनानुसृतं वैयक्तिकस्वातन्त्र्यं आचारानुष्ठानैः तरणं कर्तुं शक्यते वेति शोधनीयमिति राज्यसर्वकारेणापि निर्दिष्टमस्ति। एवं स्थिते सति विषयः शासनसंविधानपीठेनैव निर्णेतव्य इति परमोच्चन्यायालयेन निर्णीतः।

ट्रम्पस्य एकमासस्य व्ययः = ओबामायाः एकस्य संवत्सरस्य व्ययः
वाषिङ्टण्>यू एस् राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः  जीविनव्ययः अत्यधिकः भवति। अस्य तथा कुटुम्बस्य च एकस्य मासस्य यात्राव्ययः ६५ कोटि रुप्यकाणि अभवत्। किन्तु भूतपूर्वराष्ट्रपतेः एकस्य संवत्सरस्य यात्राव्यस्य तुल्यः एव। ट्रम्पं विहाय तस्य पुत्रस्य वाणिज्यसंबन्धयात्रायाः व्ययः अपि वैट्हौस् द्वारा प्रचलति इति श्रूयते।