OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 20, 2017

यू पि तृतीयपादं - मतदानं प्रतिशतम्  एकषष्टिः।
लख्नौ>उत्तरप्रदेशे विधानसभानिर्वाचनस्य तृतीयसोपानं समाप्तम्। प्रतिशतम् एकषष्ट्यधिकं  मतदातारः स्वाभिमतं कृतवन्तः। एकोनसप्ततिषु मण्डलेषु आसीत् तृतीयपादे निर्वाचनं संवृत्तम्। ८२६ स्थानाशिनः स्पर्धारङ्गे आसन्।

 न्याया. अल्त्तमास् कबीर् दिवंगतः।
कोल्कोत्ता> सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः अल्त्तमास् कबीर् निर्यातः। अष्टषष्टिवयस्कः सः वृक्करोगबाधया कोल्क्कोत्तायाम् आतुरालये चिकित्साश्रितः आसीत्।
     द्वादशोत्तर द्विसहस्रतमे संवत्सरे भारतस्य नवत्रिंशत्तमः मुख्यन्यायाधिपरूपेण नियुक्तः सः मानवाधिकार निर्वाचनादि विषयेषु नीतियुक्ताः सुप्रधानविधयः प्रकाशितवान्।



उच्चन्यायालयेषु हिन्दी भाषा तथा आन्याःप्रान्तीयभाषाः अपि उपयोक्तव्याः - विधानसभा कार्यसमितिः ।
नव दिल्ली > हिन्दीभाषा तथा आन्याः  प्रान्तीयभाषा अपि उच्यन्यायालयेषु उपयोक्तव्याः इति विधानसभासमितिना निर्दिष्टः। नीतिसंविधानस्य अनुज्ञां विना कार्यनिर्वहणाय केन्द्रसर्वकारस्य अधिकारः आस्ति इति समित्या अभिप्रेतम्। इदानीं सर्वोच्च न्यायालयेषु तथा राष्ट्रस्य २४ उच्च न्यायालयेषु च आङ्गलेय भाषायामेव विधिन्यायाः प्रस्थाप्यन्ते| कोल्कत्त, मद्रास्, गुजरात्, छत्तीस्गढ् , कर्णाटक उच्च न्यायालयेषु प्रान्तीयभाषाः उपयोक्तव्याः इति आवेदनं सर्वकाराय लब्धमासीत्। किन्तु निवेदनानि सर्वाणि सर्वोच्चन्यायालयेन निरस्थानि। भारतसंविधानस्य ३ ४८ तम विभागानुसारं उच्च न्यायालयेषु पट्टिकायं अन्तर्गतभाषायाः उपयोगाय  न्यायाधीशेन सह चर्चा न आवश्यकी।