OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 14, 2017

शशिकलायाः शिबिरात् पुनरपि बहिर्गमनम्। द्वाै अपि पनीर् सेल्वस्य पक्षे लग्नौ।
चेन्नै > अनियमेन धनसम्पादन -व्यवहारे विधिप्रस्तावः समागते सति शशिकलायाः पक्षतः द्वाै अपि पुनरपिनिर्गतौ। मधुर एम् पी गोपालकृष्णः दक्षिणमधुरायाः एम् एल् ए शरवणः च एतौ अनुकूलिनौ। तौ स्वयमेव अनुकूलतांवक्तुं मुख्यमन्त्रिणः पनीर् सेल्वस्य गृहं प्राप्तौआस्ताम्। एवं अष्टविधानसभाङ्गाः पनीर्सेल्वस्य पार्श्वे सन्ति। अण्णा डि एम् के दलस्य पञ्चाशत् विधानसभाङ्गेषु त्रयोदशः पनीर्सेल्वम् अनुगच्छन्ति। दलस्य ३७ संसदङ्गेषु ४/१ अङ्गाः विरुद्धपक्षे स्थिताः इत्यनेन शशिकलायाः पक्षे भयाशङ्काः उद्पाद्यन्ते ।

यू पि, उत्तराखण्ड् - प्रचारणं समाप्तं, श्वः मतदानप्रक्रिया। 
लख्नौ >यू पि राज्ये द्वितीयसोपानस्य तथा उत्तराखण्डे च निर्वाचनप्रचारणस्य समाप्तिः। बुधवासरे मतदानप्रक्रिया भविष्यति। उत्तराखण्ड राज्ये एकोनसप्ततिषु प्रविश्यासु निर्वाचनं भविष्यति।बि एस् पि दलस्य स्थानाशी मार्गदुर्घटनायां हत इत्यतः  एकस्याः प्रविश्यायाः निर्वाचनं परवर्तितम्।
      उत्तरप्रदेशे तु एकादशजनपदस्थासु सप्तषष्टिप्रविश्यासु विधिनिर्णयः भविष्यति।