OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 26, 2024

 लोकसभानिर्वाचनं - द्वितीयसोपानम् अद्य। 

८८ मण्डलानि मतदानमपेक्षन्ते। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य द्वीतीयचरणम् अद्य विदधाति। १२ राज्येषु एकस्मिन् केन्द्रीयशासनप्रदेशे च ८८ मण्डलेषु निर्वाचनं भविष्यति। 

  केरलं - २०, असमः - ५, बिहारं - ५, छतीसगढं - ३, कर्णाटकं - १४, मध्यप्रदेशः - ६, महाराष्ट्रं - ८, मणिपुरं - १, राजस्थानं - १३, त्रिपुरं - १, उत्तरप्रदेशः - ८, पश्चिमवंगः - ३, जम्मु काश्मीरं १ । एवमेव राज्याधारानुसारं मण्डलानां संख्या। 

   ८८ मण्डलेषु स्वतन्त्रान् अभिव्याप्य १२०२ स्थानाशिनः जनविधिमपेक्षन्ते। तेषु राहुल गान्धी, राजीवचन्द्रशेखरः, एच् डि कुमारस्वामी, ओम् बिर्ला, पप्पु यादवः, तारिख् अन्वरः, भूपेश बाहलः इत्यादयः प्रमुखाः भवन्ति।