OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 8, 2024

 भारत-पेरू-व्यापारोपवेशनसाहमत्यम् 

- युवराज भट्टराई

   भारतस्य पेरू देशस्य च मध्ये व्यापार-साहमत्य-मन्त्रणोपवेशनस्य सप्तम: चरण: नव दिल्ल्यां समारब्ध: अस्ति। उभयो: देशयो: मध्ये व्यापार-निवेश- संवर्धनार्थं द्विपक्षीय-सहयोगस्य विवर्धनम् भवति उपवेशनस्य उद्देश्यम्। एषः पदक्षेप: भारत-पेरू-देशयो: मध्ये आर्थिक-विकासस्य समुन्नयनार्थं, द्वैपाक्षिक-सम्बन्धानां सुदृढीकरणस्य च दिशायां देशयो: प्रतिबद्धताया: प्रमाणमस्ति इति वाणिज्योद्योग-विभागेन एकस्मिन् सामाजिक-सञ्जालीये सन्देशे प्रोक्तम्।